विष्णु-वन्दना: Difference between revisions

भारत डिस्कवरी प्रस्तुति
Jump to navigation Jump to search
[unchecked revision][unchecked revision]
m (1 अवतरण)
No edit summary
Line 1: Line 1:
'''श्री विष्णु-वन्दना / Vishnu Vandana'''<br />


==श्री विष्णु-वन्दना / Vishnu vandana==
<poem>सशंखचक्रं सकिरीटकुण्डलं
<poem>सशंखचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम्।
सपीतवस्त्रं सरसीरुहेक्षणम्।
Line 11: Line 11:
अर्हन्नित्यथ जैनशासनरता: कर्मेति मीमांसका:
अर्हन्नित्यथ जैनशासनरता: कर्मेति मीमांसका:
सोऽयं लो विदधातु वांछितफलं त्रैलोक्यनाथो हरि:।।</poem>
सोऽयं लो विदधातु वांछितफलं त्रैलोक्यनाथो हरि:।।</poem>




[[Category:विविध]]
[[Category:विविध]]
__INDEX__
__INDEX__

Revision as of 12:20, 1 April 2010

श्री विष्णु-वन्दना / Vishnu Vandana

सशंखचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम्।
सहारवक्ष:स्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुजम्।।

सर्वरूप हरि-वन्दन

यं शैवा: समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटव: कर्तेति नैयायिका:।
अर्हन्नित्यथ जैनशासनरता: कर्मेति मीमांसका:
सोऽयं लो विदधातु वांछितफलं त्रैलोक्यनाथो हरि:।।