श्री राम सहस्रनामस्तोत्र: Difference between revisions

भारत डिस्कवरी प्रस्तुति
Jump to navigation Jump to search
[unchecked revision][unchecked revision]
m (Text replace - "३" to "3")
m (Text replace - "४" to "4")
Line 14: Line 14:
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः 2
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः 2
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः .सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः 3
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः .सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः 3
कौसलेयः खरध्वंसी विराधवधपण्डतः .विभीषणपरित्राता हरकोदण्डखण्डनः
कौसलेयः खरध्वंसी विराधवधपण्डतः .विभीषणपरित्राता हरकोदण्डखण्डनः 4
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः .जामदग्न्यमहादर्पदलनस्ताटकान्तकः ५
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः .जामदग्न्यमहादर्पदलनस्ताटकान्तकः ५
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् .दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः ६
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् .दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः ६
Line 24: Line 24:
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः .आदिदेवो महादेवो महापूरुष एव च 12
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः .आदिदेवो महादेवो महापूरुष एव च 12
पुण्योदयो दयासारः पुराणपुरुषोत्तमः .स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः 13
पुण्योदयो दयासारः पुराणपुरुषोत्तमः .स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः 13
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः .मायामानुषचारित्रो महादेवादिपूजितः 1४
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः .मायामानुषचारित्रो महादेवादिपूजितः 14
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः .श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः 1५
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः .श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः 1५
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः .शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः 1६
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः .शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः 1६

Revision as of 10:45, 1 November 2014

[[चित्र:Lord-Rama.jpg|thumb|श्रीराम]]

श्री राम सहस्रनामस्तोत्र

श्रीराम सहस्रनामस्तोत्रश्रीराघवं दशरथात्मजमप्रमेयंसीतापतिं रघुकुलान्वयरत्नदीपम्
आजानुबाहुमरविन्ददलायताक्षंरामं निशाचरविनाशकरं नमामि
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपेमध्ये
पुष्पकमासने मणिमये वीरासने सुस्थितम्
अग्रे वाचयति प्रभञ्जनसुते तत्त्ं मुनिभ्यः
परंव्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्

अन्य सम्बंधित लेख


श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः 1
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः 2
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः .सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः 3
कौसलेयः खरध्वंसी विराधवधपण्डतः .विभीषणपरित्राता हरकोदण्डखण्डनः 4
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः .जामदग्न्यमहादर्पदलनस्ताटकान्तकः ५
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् .दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः ६
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः .त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः ७
अहल्याशापशमनः पितृभक्तो वरप्रदः .जितेन्द्ियो जितक्रोधो जितामित्रो जगद्गुरुः ८
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः .जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ९
सर्वदेवादिदेवश्च मृतवानरजीवनः .मायामारीचहन्ता च महादेवो महाभुजः 1०
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः .महायोगी महोदारः सुग्रीवेप्सितराज्यदः 11
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः .आदिदेवो महादेवो महापूरुष एव च 12
पुण्योदयो दयासारः पुराणपुरुषोत्तमः .स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः 13
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः .मायामानुषचारित्रो महादेवादिपूजितः 14
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः .श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः 1५
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः .शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः 1६
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः .परं ज्योतिः परंधाम पराकाशः परात्परः 1७
परेशः पारगः पारः सर्वदेवात्मकः परः इति श्रीरामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्


पन्ने की प्रगति अवस्था
आधार
प्रारम्भिक
माध्यमिक
पूर्णता
शोध

टीका टिप्पणी और संदर्भ

संबंधित लेख